Batuk Bhairav Ashtottara Stotra

R̥ṣyādi n'yāsa:

'Om kālāgni r̥ṣayē namaḥ śirasi.
anushtup chhandase namaḥ mukhē.

Āpud'dhāraka śrībaṭuka bhairava dēvatāyai namaḥ hr̥dayē.
Hrīṁ bījāya namaḥ guhyē.

Bhairavī vallabha śaktayē namaḥ pādayōḥ
nīla varṇōṁ daṇḍa-pāṇi: Kīlakāya namaḥ nābhau.

Samasta śatru damanē samastāpannavāraṇē sarvābhiṣṭa pradānē ca viyōgāya namaḥ sarvāṅgē.

Mūla-mantra

'Om hrīṁ baṭukāya kṣauṁ kṣauṁ āpadud'dhāraṇāya kuru kuru baṭukāya svāhā.

Dhyāna

Nīla-jīmūta-saṅkāśō jaṭilō rakta-lōcanaḥ.
Danstra karāla vadanaḥ sarpa yajñōpavīta-vān.

Danstrāyudhālaṅkr̥ta kapāla-strag-vibhūṣitaḥ.
Hasta-n'yasta-karō ṭīkā-bhasma-bhūṣita-vigrahaḥ.

Nāga-rāja-kaṭi-sūtrōṁ bāla-mūrtirdigambaraḥ.
Mañju-siñjāna-mañjarī-pāda-kampita-bhūtalaḥ.

Bhūta-prēta-piśācaiśca sarvataḥ parivāritaḥ.
Yōginī-cakra-madhyasthō mātr̥-maṇḍala-vēṣṭitaḥ.

Aṭṭahāsa-sphurda-vakṭrō bhr̥kuṭī-bhīṣaṇānaḥ.
Bhakta-sanrakṣaṇārtha hidikṣu bhramaṇa-tatparaḥ.

Mūla stōtra

'Om hrīṁ baṭukōṁ varadaḥ śūrō bhairavaḥ kāla bhairavaḥ.
Bhairavī vallabhō bhavyō daṇḍa pāṇirdayā nidhiḥ..1.

Vētāla vāhanōṁ raudrō rudra bhr̥kuṭi vicāraḥ.
Kapāla lōcanaḥ kāntaḥ kāminī vaśa kr̥d vaśī..2

Āpadud'dhadhāraṇō dhīrō hariṇāṅka śirōmaṇiḥ.
Dantra-karalō daṣṭōṣṭhau dhr̥ṣṭō-duṣṭa-nivar'haṇaḥ.

Sarpa-hāraḥ sarpa-śiraḥ sarpa-kuṇḍala-maṇḍitaḥ.
Kapālī karuṇā-pūrṇaḥ kapālaika-śirōmaṇiḥ..4

Śmaśāna-vāsī māsa sanvāda madhu-mattōsaṭṭahāsa-vān.
Vāgmī vāma-vratō vāmō-dēva-priyaṁ aṅkaraḥ..5

Vanēcarō rātri-carō vasudō vāyu-vēga-vān.
Yōgī yōga-vrata-dharō yōginī-vallabhō yuvā..6

Vīra-bhadrō viśvanāthō vijayī vīra-vanditaḥ.
Bhūtādhyakṣō bhūta-dharō bhūta-bhīti-nivaraṇaḥ..7

Kala-ṅkahīnaḥ kaṅkālī krūraḥ kukkura-vāhanaḥ.
Gāṛhō gahana-gambhīrō gaṇa-nātha-sahōdaraḥ..8.

Dēvī-putrō divya-mūrtirdīpti-mān divā-lōcanaḥ.
Mahāsēna-priya-karō mān'yō mādhava-mātulaḥ..9

Bhadra-kālī -patirbhadrō bhadradō bhadra-vāhanaḥ.
Paśūpahāra-rasikaḥ pāśī paśu-patiḥ patiḥ..10

Caṇḍaḥ pracaṇḍa-caṇḍēśaścaṇḍī-hr̥daya-nandanaḥ.
Dakṣō dakṣādhvara-harō digvāsā dīrgha-lōcanaḥ..11

Nirātṅkō nirvikalpaḥ kalpaḥ kalpānta-bhairavaḥ.
Mada-tāṇḍava-kr̥ṣṇamattō mahādēva-priyō mahān..12

Khaṭvāṅga-pāṇiḥ khātītaḥ khara-śūlaḥ kharānta-kr̥t.
Brahmāṇḍa-bhēdanō brahma-jñānī brāhmaṇa-pālakaḥ.13

Dik-carō bhū-carō bhūṣṇuḥ khēcaraḥ khēlana-priyaḥ,
sarva-duṣṭa-hartā ca sarva-rōga-niṣūdanaḥ.
Sarva-kāma-pradaḥ śarvaḥ sarva-pāpa-nikr̥ntanaḥ..14

Phalaśruti

It'thamaṣṭōttara-śataṁ nāmnā sarva-samr̥d'dhim.
Āpd'dhāra-janakaṁ baṭukya prakīrtitam.

Ētacca śruṇuyānnityaṁ lihitē vā sthāpayēd gr̥hē.
Dhārayēd vā galē bāhau tasya sarvā samr̥d'dhīḥ.

Na tasya duritaṁ kiñcinna caura-nr̥pajaṁ bhayam.
Na cāpasmr̥ti-rōgēbhyō ḍākinībhyō bhayaṁ nahi.

Na kūṣmāṇḍa-grahādibhyō nāpamr̥tyyōrna ca jvarāt.
Māsamēkaṁ tri-sandhyaṁ tu śucirbhūtvā paṭhēnnaraḥ.

Sarva-dāridraya-nirmuktō nidhi paśyati bhūtalē.
Māsa-dvayamadhīyānaḥ pādukā-sid'dhimān bhavēt.

Ajan̄ja guṭikā khaḍgaṁ dhātu-vāda-rasāyanam.
Sārasvataṁ ca vētāla-vāhana bila-sādhanam.

Kārya-sid'dhiṁ mahā-sid'dhiṁ mantraṁ caiva samīhitam.
Varṣa-mātramadhīnaḥ prapanuyāt sādhakōttamaḥ.

Ētat tē kathitaṁ dēvī! Guhyād guhyataraṁ param.
Kali-kalmaṣa-nāśanaṁ vaśīkaraṇa cāmbikē! .

Batuk Bhairav is the divine incarnation of Lord Rudra. Worshiping Lord Bhairav is believed to bring success in all Tantric endeavors. Among the ten Bhairavs, where Kalbhairav is considered the most formidable form, Batuk Bhairav is revered as the most peaceful and gentle manifestation. While Aghoris and practitioners of Tantra worship Kaal Bhairav, worship of Batuk Bhairav is considered suitable for the general populace. In Bhairav Tantra, Bhairav is the liberator who grants freedom from fear and problems in life.

Attaining mastery over Sri Shiva mantra Siddhi is said to be impossible without propitiating Sri Bhairav in his Vatuka form. He embodies Kriya Shakti, motivating Sadhaks to engage in pure and virtuous practices that lead them toward the divine union of Shiva and Shakti. Reciting the Batuk Bhairav Ashtottara Stotra can pave the way for a Sadhak to embark on the path of Shiva Sadhana and attain liberation.

Bhairav holds a special place among Tantric deities. There are powerful mantras to worship Batuk Bhairav Ashtottara Stotra, believed to dispel fear, cure diseases, vanquish enemies, and bestow prosperity.

The Batuk Bhairav Ashtottara Stotra is a hidden gem dedicated to Lord Bhairav. Reading or listening to this Stotra can yield numerous benefits and Siddhis (spiritual powers), including Vaak Siddhi (the power to make one's words come true), enhanced intelligence, freedom from fear, enemy destruction, and an extended lifespan.

Regular practice of the Batuk Bhairav Ashtottara Stotra can shower boundless blessings upon the devotee, leading to divine grace, prosperity, and ultimately, spiritual salvation. Consequently, people recite this Stotra with profound devotion and fervor.







Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं