Devkrit Laxmi Stotra

Kṣamasva bhagavantyava kṣamāśīla parātparē |
śud'dhasvarūpē ca kōpadīparivarjitē |1|

upamē sarvasādhvīnāṁ dēvināṁ dēvapūjitē |
tvayā vinā jagatsarvaṁ mr̥tatulyaṁ ca niṣphalam |2|

sarvasampatsvarūpā tvaṁ sarvēṣāṁ sarvarūpiṇī |
rāsēśvaryadhi dēvī tvaṁ tvakalāḥ sarvayōṣitaḥ |3|

kailāsē pārvatītvaṁ cakṣīrōdē sindhukan'yakā |
svargē ca svargalakṣmīstvaṁ martyalakṣmīśca bhūtalē |4|

vaikuṇṭhē ca mahālakṣmīdēvī sarasvatī |
gaṅgā calasī tvaṁ ca sāvitrī brahmalōkataḥ |5|

kr̥ṣṇaprāṇādhidēvī tvaṁ gōlōkē rādhikā svayam |
rāsē rāsēśvarī tvaṁ ca vr̥ndāvana vanē- vanē |6|

kr̥ṣṇā priyā bhāṇḍīrē candrā candanakānē |
virajā campakavanē śataśr̥ṅgē ca sundarī |7|

padmāvatī padmavanē mālatī mālatīvanē |
kundadantī kundavanē suśīlā kētakīvanē |8|

kadambamālā tvaṁ dēvī kadambakanē̕pi ca |
rājalakṣmī rājagēhē gr̥halakṣmīgr̥hē |9|

ityukta dēvatāḥ sarvā mun'yō manavastā |
rurūdurnamravadanāḥ śuṣkakaṇṭhōṣṭha tālukāḥ |10|

iti lakṣmīstavaṁ puṇyaṁ sarvadēvaiḥ kr̥taṁ śubham |
yaḥ paṭhētprātarūt'thāya sa vai sarvai labhēd dhruvam |11|

abhāryō labhatē bharyāṁ vinītāṁ susutāṁ satīm |
suśīlāṁ sundarīṁ ramyāmatisupriyavādinīm |12|

putrapautravatīṁ śud'dhāṁ kulajāṁ kōmalāṁ varām |
aputrō labhatē putraṁ vaiṣṇava cirajīvanam |13

paramaiśvaryayuktaṁ ca vidyāvantaṁ yaśasvinam |
bhraṣṭa rājyō labhēdrājyaṁ bhraṣṭarlabhatē śriyam |14|

hatbandhurlabhēdbandhuṁ dhanabhraṣṭō dhanaṁ labhēt |
kīrtihīnō labhētkīrtiṁ pratiṣṭhāṁ ca labhēd dhruvam |15|

sarvamaṅgaladaṁ stōtraṁ śōkasantāpanāśanam |
harṣānandakaraṁ śvad'dharma mōkṣasuhr̥tpradam |16|

|| iti śrīdēvakr̥ta lakṣmīstōtraṁ sampūrṇam ||

The Devkrit Laxmi Stotra is a potent recitation for acquiring wealth and abundance. It is said that daily recitation can transform one into Lord Kuber within a month. This powerful Stotra glorifies Goddess Mahalakshmi.

Any practitioner can chant the Devkrit Laxmi Stotra 21 times daily to seek the blessings of Goddess Lakshmi. During the auspicious occasion of Diwali, one can worship Goddess Lakshmi and chant this Stotra 108 times to align with abundance.

According to Hindu Mythology, regular recitation of the Devkrit Laxmi Stotra is the most effective way to please Goddess Mahalakshmi and receive her blessings.

For the best results, it is advisable to chant the Devkrit Laxmi Stotra in the early morning after bathing, in front of an idol or image of Goddess Lakshmi. Understanding the Stotra's meaning in Hindi can maximize its effectiveness.

This Stotra should be recited daily while offering prayers for wealth and prosperity to the goddess. Through the grace of Mahalakshmi, one receives glory, good fortune, health, wealth, knowledge, humility, vitality, depth, and radiance. This Mahalakshmi Grace Prayer Sutra beautifully worships Shri Mahalakshmi, bestowing abundant blessings.









Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं