Shiv Mahimna Stotram

Important information

  • The "Shiv Mahimna Stotram" is an exquisite ode to Lord Shiva, which praises his majestic qualities and cosmic roles. Through its verses, the stotram takes us on a spiritual journey, where the mystique of Shiva's nature is unraveled in profound ways.

  • It is said in Mahimnastotra -- Stotren Kilbishaharen Harpriyan. Har means Shiva only then when both Shiva and Vishnu are together then they are called Harihar. This line means that this hymn which summons all kinds of sins is very dear to Lord Shiva.

There are 43 verses in Shiv Mahimna Stotra are given below-

Pushpadent Uvach -

mahimnā: Parantē paramaviduṣō yadyasadarśī.
Stutirbrahmādinamapi tadavasannastvaya gira: .

Artha: Sarvaḥ svamatiparināmāvadhi grinana.
Mamāpyēśa stōtrē hara nirōpavāda: Parikara:. 1.

Atitaḥ panthānaṁ tava ca mahimā vāmanasyōḥ.
Atadvyavr̥tya yaṁ caṭikamabhidhattē śrutirapi.

Sā kāsya stōtāvyaḥ bahuguṇaḥ kāsya viṣayaḥ.
Paḍē tvarvacinē patati na manaḥ kasya na vācaḥ. 2.

Madhusphītā pahā: Paramamr̥tam nirmita.
Tava brāhmaṇa kī vāgpi suragurōrvismayāpadam.

Mama tvētāṁ vāṇī guṇakathanapuṇyēna bhavatāḥ.
Punamityarthē smin purāmathaṁ bud'dhiravyavasitā. 3.

Tavaiśvaryā yattajjagdudayarakṣā pralayakr̥ta.
Trayavastu vyasta tisaruṣu guṇabhinnāsu tanuṣu.

Abhyanamasmin varada ramaṇīya naramaṇi.
Vihantum vyākrōśīṁ vid'dhata ihā'ikē jad'dhiyā. 4.

Kimiḥ kiṅkāyāḥ ​​sa khalu kimupayāstribhuvana.
Kimādharō dhatā sr̥jati kimupadaṁ iti ca.

Atarkyaśvaryē tvayanavasara duṣṭō hathadhiya.
Kutarakō̕yaṁ kanścita mukharāyati mōhaya jagataḥ. 5.

Ajanmanō lōkāḥ kimavyavantō̕pi jagatān.
Adhiṣṭhātaraṇācyā bhavavidhirnādratyā bhavati.

Aniśō vā kuryāda bhuvan̄janē kā: Parikarō.
Yatō maṇḍastava pratyamaravara sanśērat imē. 6.

Trayī sāṅkhya yōgaḥ paśupatimātama vaiṣṇavamiti.
Prabhinēṁ prasthānē paramidamadaḥ pathyamiti ca.

Rucinā vaicitriyadrajukuṭila nānapathajuśana.
Nr̥nāmēkō gamyastvamasi payasmarṇava ivā. 7.

Mahōkṣa: Khaṭvāṅga paraśurjīnāma bhasma phaṇīna:.
Kapāla cētiyattavā varada tantrōpakāram.

Surastāṁ tāmrad'dhim dadhati tu bhavadbhupranihitam.
Nā svārthācā viṣaya, bhramācē mr̥gajaḷa. 8.

Dhruvaṁ kaścita sarvaṁ sakalamparastavadhruvāmidam.
Pārō dhruvyaḥ dhruvyē jagati gadati viśvaviṣayē.

Samastē̕pyētasmina puramathana tairvismita iva.
Stuvāṁ jiharēmi tvaṁ na khalu nānu dhr̥ṣṭa mukharatā. 9.

Tavaiśvarya yatnāda yaduparī virin̄ciraharīradha.
Paricētum yatāvanilamanalaskandhavapusaḥ.

Tatō bhaktiśrad'dhā-bharguru-gruṇḍabhyan girīśa yat.
Svayama tasthē tabhyāṁ tava kimanuvirtirṇa phalatī. 10.

Ayatnādapadya tribhuvanaṁ vairavyatikāram.
Daśasyō yadbāhunabhr̥ta-raṇakaṇḍu-paravaṣaṇa.

Śira: Padmaśrēṇī-racitacaraṇambhōruha-baḷē:.
Sthirayastavadbhaktastripurahara visphurjitamidam. 11.

Amuṣya tatsēvā-samdhigatasāraṁ bhujavanam.
Balāta kailāsēpi tvadhivasatau vikramyataḥ.

Alabhyāpāṭālēpyālasacalitāṅguṣṭhaśirasi.
Pratiṣṭhā tvayasīda dhruvamupacitō muhyati khalāḥ. 12.

Yadrid'dhiṁ sutrāmnō varāda paramōcairapī satīna.
Adhryācakra bāṇaḥ parijanavidēyatribhuvanaḥ.

Na tacacitraṁ tasmina varivasitari tvacaran'yōḥ.
Na kaśyapyunnatyai bhavati śirasastvayavanāti. 13.

Ākanda-viśva-nāśa-dēvasurakr̥pā-
vidēhyasya siḍa yastriṇyāṁ viṣa gōḷā.

Sā kalmaśa: Kaṇṭhē tava na kurutē na śrīmahō.
Vikārō̕pi ślāghyō bhuvana-bhaya-bhā'ī-vyāsaniḥ. 14.

Asid'dhārtha naivē kvacidāpi sadēvasurānrē.
Nivartantē nityaṁ jagati jayinō yasya viśikhā.

Sa paśyanniśa tvamitārasurasādhārāmbhūta.
Smaraḥ smaratātmā na hi vaśiṣu pathyaḥ paribhavaḥ. 15.

Mahi padaghatad vrajati sahasasanśayapadam.
Padaṁ viṣṇōrbhramyād bhuja-pariga-rugṇa-graha-gaṇam.

Muhurdayōrdaustyaṁ yatyānibhr̥ta-jaṭā-taḍita-tat.
Jagadrakṣayai tvaṁ natsi nānu vāmaiva vibhūtā. 16.

Vidyāvidyā tārā-gaṇa-guṇitā-phēnōdgama-rucīḥ.
Pravāhō varaṇa yā: Praṣṭalaghudraṣṭā: Śirasi tē.

Jagadvīpakaraṇa ​​jaladhivalayaṁ tēna kr̥tamitī.
Anaivōnnayam dhr̥tamahima divyaṁ tava vapu. 17.

Ratha: Kṣōni yantā śatadhr̥tigēndrō dhanurathō.
Rathāṅgē candrakau ratha-caraṇa-pāṇiḥ śāra iti.

Didhakṣōstē kō̕yaṁ tripuratrinmadambara vidhiḥ.
Niyama: Krīdantyō na khalu paratantra: Prabhudhiyā. 18.

Haristē sahasra kamala balimādhyāya padayō:.
Yadēkōṇa tasmin nijamudhāranētrakamalām.

Gatō bhaktyudrēkāḥ pariṇitimasau cakravapusaḥ.
Trayaṇā rakṣāyē tripurahara jāgartī jagatam. 19.

Kr̥tau suptē jāgr̥ta tvamasi phalayagē kratumātana.
Karmācyā patanācē pariṇāma mhaṇajē puruṣādhanamr̥tā.

Atas‍vāṁ samarēkṣya kratuṣu phaladāna-pratibhuvaṁ.
Śrutau śradhaṁ badhva dardhaparikaraḥ karmasu janaḥ. 20.

Kriyādakṣō dakṣaḥ kratupatirdhiṣṭānubhr̥tāṁ.
Śaraṇināmārtijyaṁ śaraṇada maddaraḥ sūra-gaṇāḥ.

Kratubhranśastavatta: Kratuphala-vidhāna-vyāsanina:.
Dhruva kartum śrad'dhā vidhurambhīcārāya hi mākhā. 21.

Prajānāthaṁ nātha prasambhabhikama hansa duhitarama.
Gataṁ rōhida bhūtaṁ r̥rmayiśumr̥ṣyasya vapuṣā.

Dhanuṣpanērayata divāmapi saptakr̥tam.
Trasantāṇḍyāpi tyājati na mr̥gavyādharabhasaḥ. 22.

Svalāvan'yaśānsā dhr̥tadhanuṣmahānāyā trinavata.
Purāha plaṣṭam dr̥ṣṭvā purāmathaṁ puṣpayudhamapi.

Jara strī dēvatā yamanīrata-dēharda-ghaṭanāta.
Avaiti tvamad'dhā bata varada mugdhā yuvatayāḥ. 23.

Śmaśānēśvakridā smarahara piśācāḥ sahacarāḥ.
Citā-bhasmalēpaḥ sargapi nr̥krōti-parikara.

Amaṅgalyaṁ śīlaṁ tava bhāvatu nāmaivamakhilaṁ.
Tathāpi, smaraṇā varada sarvāta śubha āhē. 24.

Manaḥ pratyaka cittē sanvidāvidāyat-marutaḥ.
Praharṣyādrōmanaḥ pramada-salīlōtsaṅgati-driṣaḥ.

Yadālōkyahaladaṁ hrada iva nimajyāmr̥tmayē.
Dadhatyanstatvaṁ kimpi yaminsta kila bhavāna. 25.

Tvamarkastvaṁ sōmastvamasi pavanastvaṁ hutavaḥ.
Tvamāpastvaṁ viyōma tvamu dharaṇirātmā tvamiti ca.

Paricchinnamēvaṁ tvaya parimānatā bibhratu giram.
Na vidmastatvaṁ vayamiha tu yatvam na bhavasi. 26.

Traya tisarō vr̥ttistribhuvanamathō trināpi suraṇa.
Akārādyāyarvarṇaistribhirita tirṇavikr̥tī.

Turiyā tē dhāma dhvanībhirvarundhanamanubhi.
Samasta-vyastaṁ tvaṁ śaraṇada graṇatyōmitī padam. 27.

Bhava: Śarvō rudra: Paśupatirathōgrā: Mahāna.
Tathā bhīmēśānāviti yadbhidhānaṣṭakamidam.

Āmuṣmiṁ pratyēka pravicarati dēva śrutirpī.
Priyasmaidhāmnē praṇihita-nāmasyōsmi bhavatē. 28.

Namō nēdiṣṭhāya priyadava daviṣṭāya ca namaḥ.
Namaḥ kṣōdiṣṭāya smarahara mahiṣṭāya ca namaḥ.

Namō variṣṭhāya trināyana yaviṣṭhāya ca namaḥ.
Namaḥ sarvasmāya tē tadidamatīsarvāya ca namaḥ. 29.

Bahu-rājasē viśvōtpattau, bhāvāya namō namaḥ.
Prabala-tamasē tat sanhārē, harāya namō namaḥ.

Jana-sukhakr̥tē satvōdriktau, mr̥daya namō namaḥ.
Pramahasi paḍē nistraiguṇyē, śivāya namō namaḥ. 30.

Kr̥ṣa-pariṇati-cētaḥ klēśavaśyāma kva cēdam.
Kva catva guṇa-sīmōlaṅghinī śaśvadridhi.

Mātā bhaktirādhā cakita.
Varada caraṇa yōstē vākya-puṣpōpaharam. 31.

Asita-girī-sama syāt kajjalam sindhu-patrē.
Sūra-taruvara-śākhā lēkhaka patramurvī.

Lēkhana jara gr̥hitvā śāradā sarvakalam.
Tadpi tava guṇanamīṣa parāṁ na yati. 32.

Asura-sura-munindrarārcitsyēndu-maulēha.
Granthita-guṇamahimnō nirguṇasyēśvarasya.

Sakala-gaṇa-jyēṣṭha: Puṣpadāntabhidhāna: .
Ruciramalaghuvr̥ttaiḥ stōtramētaccakara. 33.

Aharaharanavadyaṁ dhūrjatēḥ stōtramēta.
Paṭhati paramabhaktyā śud'dha-manaḥ puman'yā.

Sa bhavati śivalōkē rudratulyastathātra.
Vipula-śrīmanta: Kīrtīcā putra. 34.

Mahēśannaparō dēvō mahimnō nāparā stutiḥ.
Aghōrannaparō mantra nāsti tatvaṁ guruḥ param. 35.

Dīkṣā dānaṁ tapastīrthaṁ jñānam yāgādika: Kriyā:.
Mahimnāstava pathasya kalāṁ narahanti ṣōḍaśīm. 36.

Kusumadaśana-nāma sarva-gandharva-rāja:.
Śaśidharavara-maulāradēvadēvasya dāsaḥ.

Sā khalu nija-mahimnō bhraṣṭa ivāsya rōṣāta.
Stavanamidamakarśīda divya-divya mahimnā. 37.

Suravarmunipūjya svarga-mōkṣika-hētuṁ.
Pathati jara manuṣyaḥ prān̄jalirṇan'ya-cētaḥ.

Vrajati śiva-simpaṁ kinnaraiḥ stuyamānaḥ.
Stavanamidamamōghaṁ puṣpadantapraṇitam. 38.

Āsaptamidaṁ stōtraṁ puṇyaṁ gāndharva-bhāṣitam.
Anupamyaṁ manōharī sarvamiśvaravarṇanam. 39.

Ityēṣā vanamayī pūjā śrīmachanakara-paḍāyōha.
Arpitā tēna dēvēśaḥ prēyasīmadhyē sadāśiva. 40.

Tava tatvam na jānāmi kīdrīśōsi mahēśvara.
Yadriśō̕si mahādēva tadriśāya namō namaḥ. 41.

Ēkalam dvikalam kinvā trikālam yaḥ paṭhēnaḥ.
Sarva pāpa-vinirmuktaḥ śiva lōkē mahiyētē. 42.

Śrī puṣpadanta-mukha-paṅkaja-nirgatēṁ.
Stōtrēṁ kilabiśa-harēṁ hara-priyāna.

Kaṇṭhaśītēṁ pathitēṁ samahitēṁ.
Bhūtapatirmahēśaḥ 43.

|| Iti śrī puṣpadanta viracitam śivamahimnāḥ stōtram sampūrṇam ||








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं