Gopal Hridaya Stotra

Viṣṇuhr̥dayastōtram

|| śrī gaṇēśāya namaḥ ||

'Om asya śrīgōpālahr̥dayastōtramantrasya. Śrībhagavān saṅkarṣaṇa r̥ṣiḥ.
Gāyahētrīdaḥ. 'Om bījam. Lakṣmīḥ śaktiḥ. Gōpālaḥ paramātmā dēvatā.

Pradyumnaḥ kīlakam. Manōvākkāyārjitasarvapāpakṣayārthē
śrīgōpālaprītyarthē gōpālahr̥dayastōtrajapē viniyōgaḥ.

|| Śrīsaṅkarṣaṇa uvāca ||

'om mamāgrataḥ sadā viṣṇuḥ pr̥ṣṭhataścāpi kēśavaḥ.
Gōvindō dakṣiṇē pārśvē vāmē ca madhusūdanaḥ. 1.

Upariṣṭātu vaikuṇṭhō vārāhaḥ pr̥thivītalē.
Avāntaradiśaḥ pātu tāsu sarvāsu mādhavaḥ. 2.

Gacchastiṣṭhatō vāpi jāgrataḥ svapatō̕pi vā.
Narasinhakr̥tādguptiravāsudēvamyō hyam. 3.

Avyaktaṁ caivasya yōniṁ vadanti vyaktaṁ dēhaṁ dīrghamāyugatiśca.
Hē nirvaktraṁ candrasūryau ca nētrē diśaḥ śrōtē ghrāṇamāyuśca vāyum. 4.

Vācaṁ vēdā hr̥dayaṁ vai nabhaśca pr̥thvī pādau tārakā rōmakūpāḥ.
Aṅgān'yupāṅgān'yadhidēvatā ca vidyādupasthaṁ hi tathā samudram. 5.

Taṁ dēvadēvaṁ śaraṇa prajānāṁ yajñātmakaṁ sarvalōkapratiṣṭham.
Ajaṁ varēṇyaṁ varadaṁ variṣṭhaṁ brahmaṇamīśaṁ puruṣāṁ namastē. 6.

Ādyaṁ puruṣamīśānaṁ puruhūtaṁ puraskr̥tam.
R̥tamakākṣaraṁ brahma vyaktaṁ sanātanam. 7.

Mahābhāratamākhyāna kurukṣētraṁ sarasvatīm.
Kēśavaṁ gāṁ cagaṅgāṁ ca kīrtayēnmāṁ prasīdati. 8.

'Om bhūḥ puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om bhuvaḥ puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om svaḥ puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om mahaḥ puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om janaḥ puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om tapaḥ puruṣarūpāya vāsudēvāya namō namaḥ.

'Om satyaṁ puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om bhūrbhuvaḥ svaḥ puruṣarūpāya vāsudēvāya namō namaḥ.

'Om vāsudēvāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om saṅkarṣaṇāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om pradyumnāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om anirud'dhāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om hayagrīvāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om bhavabhavāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om kēśavāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om nārāyaṇāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om mādhavāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om gōvindāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om viṣṇavē puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om madhusūdanāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om vaikuṇṭhāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om acyutāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om trivikramāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om vāmanāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om śrīdharāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om hr̥ṣīkēśāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om padmanābhāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om mukundāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om dāmōdarāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om satyāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om īśānāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om tatpuruṣāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om puruṣōttamāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om śrī rāmacandrāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om śrī nr̥sinhāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om anantāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.

'Om viśvarūpāya puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ.
'Om praṇavēnduvahniravisahasranētraya puruṣāya

puruṣarūpāya vāsudēvāya namō namaḥ

Ya idaṁ gōpālahr̥dayamadhītē sa brahmahatyāḥ pūtō bhavati.
Surāpānāt svarṇastēyāt vr̥ṣalīgamanāt pati sambhāṣaṇāt

asatyādagamyāgamanāt apēyapānādabhakṣyabhakṣaṇāca pūtō bhavati.
Abrāhmacārī brahmacārī bhavati. Bhagavānmāhāviṣṇuprēha.

|| Iti gōpālahr̥dayastōtraṁ sarvam ||

Gopal Hridaya Stotra is a Sanskrit hymn dedicated to Lord Krishna, specifically focusing on his divine heart. This stotra is a devotional composition that expresses reverence and love for Lord Krishna, emphasizing his role as the Supreme Being and the object of devotion for his devotees.

The word "Hridaya" in Sanskrit means heart, and this stotra praises the heart of Lord Krishna as the abode of divine love and compassion. It is recited by devotees to invoke the blessings of Lord Krishna and deepen their spiritual connection with him.

While acknowledging this perspective, it's also widely accepted that Krishna is one of Lord Shri Vishnu's ten incarnations. Lord Krishna symbolizes true love and friendship and is revered for his benevolence towards his devotees. One of the most revered prayers dedicated to Lord Krishna is the "Krishna Ashtottar Shatnaam Stotra," consisting of 108 names, along with the "Gopal Hridaya Stotra," which is employed during his worship.

The "Gopal Hridaya Stotra" is a profoundly influential prayer, recited by sages since ancient times for mental tranquility and happiness. These sages personally experienced the transformative effects of this stotra. Reciting the Gopal Hridaya Stotra bestows peace of mind, self-assurance, and prosperity. Moreover, it removes obstacles in life, including ailments and eye troubles, adversities caused by adversaries, and all forms of worries and tensions. The benefits of this stotra are countless and far-reaching.









Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं