Shri Radha Chalisa

|| Doha ||

Śrī rādhē vuṣabhānujā, bhaktani prāṇādhāra.
Vr̥ndāvipina vihāriṇī, praṇavau bārambāra.

Jaisō taisō rāvarau, kr̥ṣṇa priya sukhadhāma.
Caraṇa śaraṇa nija dījiyē, sundara lalāma.

|| Chupai ||

jaya vr̥ṣabhāna kunvārī śrī śyāmā.
Kīrti nandinī śōbhā dhāmā.

Nitya vihāriṇī śyāma adhara.
Amita bōdha maṅgala dātāra.

Rāsa vihāriṇī rasa vistārina.
Sahacarī subhāga yutha mana bhāvanī.

Nitya kiśōrī rādhā gōrī.
Śyāma prannādhana ati jiyā bhōrī.

Karūna sāgarī hiya umaṅginī.
Lalitādika sakhiyām̐ kī saṅganī.

Dinakara kan'yā kula vihāriṇī.
Kr̥ṣṇapraṇa priya hiya hulsavānī.

Nitya śyāma tumhārō guṇa gāvēṁ.
Śrī rādhā rādhā kahī harṣavāhīṁ.

Muralī mēṁ nitanāma ucārē.
Tumhī kāraṇa līlā vapu dharēṁ.

Prēmā svarūpiṇī ati sukumārī.
Śyāma priya vr̥ṣabhānu dulārī.

Navala kiśōrī ati chavi lagai dhāmā.
Dyuti laghu lāgalī kōṭi rati kāmā.

Gaurāṅgī śaśi nindaka vadanā.
Subhāga capala aniyārē nainā.

Jāvaka yuta pada paṅkaja caraṇa.
Nūpura dhvani prītama mana hāranā.

Santā sahacarī sēvā karahīṁ.
Mahāmōda maṅgala mana bharīṁ.

Rasikana jīvana praṇa adhara.
Rādhā nāma sakala sukha sārā.

Agama agōcara nitya svarūpa.
Dhyāna dharata niśidina brajabhūpā.

Upajē'ū jāsu anśa guṇa khānī.
Kōṭina umā rāma brahmaṇi.

Nitya dhāma gōlōka bihārinī.
Jana rakṣaka duḥkha nāsavānī.

Śiva ajamuni sanakādika nārada.
Pāra na pāyaṁ śēṣa śarada.

Rādhā śubha guṇa rūpa ujārī.
Nikhi prasana hŏṭa banavārī

braja jīvana dhana rādhā rānī.
Mahimā amita na jaya bakhānī.

Prītama saṅga dilē gala bāhīṁ.
Bihāratā nita vr̥ndāvana māhīṁ.

Rādhā kr̥ṣṇa kr̥ṣṇa kahai rādhā.
Ēka rūpa dau -prītī agādhā.

Śrī rādhā mōhana mana haranī.
Jana sukha pradā praphullita badanī.

Kōṭika rūpa dharē nanda nandā.
Daraśa karana hita gōkula candā.

Rāsa kēlī kara tū rijhāvēṁ.
Māna karō jaba ati duḥkha pāvēṁ.

Praphullita hōta daraśa jaba pāvēṁ.
Vividha bhānti nita vinaya sunāvēṁ.

Vr̥ndaraṇya vihārinnī śyāmā.
Nāma lētha pūrṇa sabakāmā.

Kōṭina yajña tapasyā karūhū.
Vividha nāma vrata hiya mēṁ dharahu.

Ta'ū na śyāma bhaktahī ahanā.
Jaba lagī rādhā nāma na gāvēṁ.

Vr̥ndā vipina svāminī rādhā.
Līlā vapu taba amita agādhā.

Svayaṁ kr̥ṣṇa pāvai nāhī pārā.
Āṇi tū jāna hārā.

Śrīrādhā rasa prīti abhēdā.
Sādara gāna karata nita vēdā

rādhā tyāgī kr̥ṣṇa kō bhājihaiṁ.
Tē sapanēhūṁ jaga jaladhi na tarihaṁ.

Kīrati kumārī mīvārī rādhā.
Sumirata sakala miṭahiṁ bhava bādhā.

Nāma amaṅgala mūla nasāvana.
Trividha tāpa hari mana bhavānī.

Rādhā nāma lē jō kōṇī.
Sahajahī dāmōdara vaśā'ī

rādhā nāma parama sukhadāyī.
Bhajatahiṁ kr̥pā karā yadurā'ī.

Yaśumati nandana pīchē phirēhē.
Jō kau rādhā nāma sumirīhai.

Rāsa vihāriṇī śyāmā priya.
Karūhū kr̥pā barasānē vāri.

Vr̥ndāvana āhē śaraṇa mī.
Jaya jaya jaya vr̥ṣabhānu dulārī.

|| Doha ||

Śrī rādhā sarvēśvarī, rasikēśvara dhanaśyāma.
Karahūm̐ nirantara vr̥ṣa mai, śrīndāvana dhāma.

Radha Chalisa is a devotional prayer dedicated to Goddess Radha, the divine consort of Lord Krishna in Hinduism. It consists of 40 verses that praise and invoke the blessings of Radha. Each verse is filled with deep devotion and describes various aspects of Radha's divine attributes and her role in Krishna's life.

Shri Radha Chalisa Importance

  • Devotional Connection: Radha Chalisa helps devotees establish a deep and personal connection with Goddess Radha. It allows them to express their love, devotion, and reverence for her.
  • Seeking Blessings: By reciting Radha Chalisa, devotees seek the blessings of Radha for spiritual growth, divine love, and the removal of obstacles in their lives.
  • Radha-Krishna Devotion: Radha is considered the epitome of selfless love and devotion to Lord Krishna. Devotees recite Radha Chalisa to understand and emulate her unwavering devotion.
  • Celebrating Divine Love: Radha and Krishna's divine love story symbolizes the union of the individual soul (Atma) with the Supreme (Paramatma). Radha Chalisa celebrates this divine love and devotion.
  • Festivals and Worship: Radha Chalisa is often recited during Radha Jayanti and other Krishna-related festivals. It plays a significant role in the worship and adoration of Radha and Krishna in temples and homes.
  • Meditation and Reflection: Reciting Radha Chalisa can serve as a form of meditation, allowing devotees to immerse themselves in Radha's divine presence and contemplate the deeper spiritual meaning of her relationship with Krishna.

In essence, Radha Chalisa is a powerful devotional tool that enables devotees to connect with the divine love and devotion represented by Goddess Radha. It is an expression of unwavering faith and devotion to the divine couple, Radha and Krishna, and a means to seek their blessings and grace.






Krishna Related Aritcles in Chalisa




Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं