Maha Mrityunjaya Stotram

ॐ Śrīganeshāya namaḥ ।
Om asya Sri Maha mrutyunjaya stotra mantrasya,
Sri Markandeya rishi, Anushtup chanda,
Sri Mrutyunjayo devatha, Gowri shakthi,
samastha mrutyu santhyartham, sakala aiswarya prapthyartham,
jape viniyoga।

|| Dhaynam ||

Chandrarkagni vilochanam, smitha mukam,
Padmadwayantha sthitham, Mudra pasa mrugakshasuthra vilasath paanim
Himaam suprabham, Kotindu prakalathsudhaplutha thanum haaraathi,
Bhooshojwalam, Kantham viswa vimohanam, pasupathim,
Mruthyunjayam bhavayeth.

Stotram

rudraṁ paśupatiṁ sthāṇuṁ nīlakaṇṭhamumāpatim |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 1 ||

nīlakaṇṭhaṁ kālamūrtiṁ kālajñaṁ kālanāśanam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 2 ||

nīlakaṇṭhaṁ virūpākṣaṁ nirmalaṁ nilayapradam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 3 ||

vāmadēvaṁ mahādēvaṁ lōkanāthaṁ jagadgurum |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 4 ||

dēvadēvaṁ jagannāthaṁ dēvēśaṁ vr̥ṣabhadhvajam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 5 ||

gaṅgādharaṁ mahādēvaṁ sarvābharaṇabhūṣitam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 6 ||

tryakṣaṁ caturbhujaṁ śāntaṁ jaṭāmakuṭadhāriṇam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 7 ||

bhasmōddhūlitasarvāṅgaṁ nāgābharaṇabhūṣitam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 8 ||

anantamavyayaṁ śāntaṁ akṣamālādharaṁ haram |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 9 ||

ānandaṁ paramaṁ nityaṁ kaivalyapadadāyinam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 10 ||

ardhanārīśvaraṁ dēvaṁ pārvatīprāṇanāyakam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 11 ||

pralayasthitikartāramādikartāramīśvaram |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 12 ||

vyōmakēśaṁ virūpākṣaṁ candrārdhakr̥taśēkharam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 13 ||

gaṅgādharaṁ śaśidharaṁ śaṅkaraṁ śūlapāṇinam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 14 ||

anāthaḥ paramānandaṁ kaivalyaḥpadagāminam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 15 ||

svargāpavargadātāraṁ sr̥ṣṭisthityantakāraṇam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 16 ||

kalpāyurdēhi mē puṇyaṁ yāvadāyurarōgatām |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 17 ||

śivēśānāṁ mahādēvaṁ vāmadēvaṁ sadāśivam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 18 ||

Phalashruti

utpattisthitisaṁhārakartāramīśvaraṁ gurum |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 19 ||

mārkaṇḍēyakr̥taṁ stōtraṁ yaḥ paṭhēcchivasannidhau |
tasya mr̥tyubhayaṁ nāsti nāgnicaurabhayaṁ kvacit || 20 ||

śatāvartaṁ prakartavyaṁ saṅkaṭē kaṣṭanāśanam |
śucirbhūtvā paṭhēt stōtraṁ sarvasiddhipradāyakam || 21 ||

mr̥tyuñjaya mahādēva trāhi māṁ śaraṇāgatam |
janmamr̥tyujarārōgaiḥ pīḍitaṁ karmabandhanaiḥ || 22 ||

tāvakastvadgataḥ prāṇastvaccittō:’haṁ sadā mr̥ḍa |
iti vijñāpya dēvēśaṁ tryambakākhyamanaṁ japēt || 23 ||

namaḥ śivāya sāmbāya harayē paramātmanē |
praṇataklēśanāśāya yōgināṁ patayē namaḥ || 24 ||

Ithi Sri Maha Mrityunjaya Stotram Sampoornam ||








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं