विनियोग:
ऊँ अस्य श्रीरामरक्षास्तोत्र-मन्त्रस्य।
बुधकौशिक ऋषि:।
श्रीसीता रामचन्द्रो देवता।
अनुष्टुप् छन्द:।
सीता शक्ति:।
श्रीमद हनुमान् कीलकं
श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्र-जपे विनियोग:।
॥अथ ध्यानम॥
ध्यायेदाजानुबाहुं धृतशरधनुषं
बद्धपद्मासनस्थं,
पीतं वासो वसानं
नवकमल दलस्पर्धिनेत्रं प्रसन्नम्।
वामांकारूढ़ सीतामुखकमल मिलल्लोचनं
नीरदाभं नानालंकारदीप्तं
दधतमुरुजटा-मण्डलं रामचन्द्रम्।
॥ इति ध्यानम्॥
॥ श्रीरामरक्षास्तोत्रम्॥
चरितं रघुनाथस्य शतकोटि-प्रविस्तरम्।
एकैकमक्षरं (एकैकम अक्षरं) पुंसां महापातक-नाशनम्॥1॥
ध्यात्वा नीलोत्पल-श्याम रामं राजीव-लोचनम।
जानकी लक्ष्मणोपेतं जटामुकुटमण्डितम॥2॥
सासितूण धनुर्बाण पाणिं नक्तं-चरान्तकम।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम॥3॥
= स्वलीलया (जगत्त्रातुम आविर्भूतम अजं) विभुम
रामरक्षां पठेत प्राज्ञ: पापघ्नीं सर्वकामदाम।
शिरो में राघवं पातु भालं दशरथात्मज:॥4॥
कौसल्येयो दृशौ पातु विश्वामित्र प्रिय: श्रुती।
घ्राणं पातु मखत्राता मुखं सौमित्रि-वत्सल:॥5॥
जिव्हां विद्यानिधि: पातु कण्ठं भरतवन्दित:।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेश-कार्मुक:॥6॥
करौ सीतापति: पातु हृदयं जामदग्न्यजित।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय:॥7॥
सुग्रीवेश: कटी पातु सक्थिनी हनुत्मप्रभु:।
ऊरू रघूत्तम: पातु रक्ष:-कुलविनाश-कृत॥8॥
जानुनी सेतकृत्पातु जंघे दशमुखान्तक:।
पादौ विभीषणश्रीद: पातु रामो-खिलं वपु:॥9॥
एतां रामबलोपेतां रक्षां य: सुकृती पठेत।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत॥10॥
पाताल-भूतल-व्योम-चारिणश-छद्मचारिण:।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभि:॥11॥
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन।
नरो न लिप्यते पापै-र्भुक्तिं मुक्तिं च विन्दति॥12॥
जगज्जैत्रै-कमन्त्रेण रामनाम्नाभिरक्षितम (रामनाम नाभिरक्षितम) ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय:॥13॥
वज्रपंजर-नामेदं यो रामकवचं स्मरेत।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम॥14॥
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हर:।
तथा लिखितवान्प्रात: (लिखितवान प्रात:) प्रबुद्धो बुधकौशिक:॥15॥
आराम: कल्पवृक्षाणां विराम: सकलापदाम।
अभिराम-स्त्रिलोकानां राम: श्रीमान्स न: प्रभु:॥16॥
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ।
पुण्डरीक-विशालाक्षौ चीरकृष्णा-जिनाम्बरौ॥17॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ।
पुत्रौ दशरथस्यैतौ भ्रातरौ राम-लक्ष्मणौ॥18॥
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम।
रक्ष: कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ॥19॥
आत्तसज्ज-धनुषा विषुस्पृशा वक्षयाशुग-निषंग-संगिनौ।
रक्षणाय मम रामलक्ष्मणावग्रत: (रामलक्ष्मणा अग्रत:) पथि सदैव गच्छताम॥20॥
सन्नद्ध: कवची खड़्गी चापबाणधरो युवा।
गच्छन्मनोरथान्नश्च (गच्छन मनोरथान्नश्च) राम: पातु सलक्ष्मण:॥21॥
रामो दाशरथि: शूरो लक्ष्मणानुचरो बली।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघूत्तम:॥22॥
वेदान्तवेद्यो यज्ञेश: पुराण-पुरुषोत्तम:।
जानकीवल्ल्भ: श्रीमान-प्रमेय-पराक्रम:॥23॥
इत्येतानि जपन्नित्यं मद्भक्त: श्रद्धयान्वित:।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशय:॥24॥
रामं दूर्वादल-श्यामं पद्माक्षं पीतवाससम।
स्तुवन्ति नामभिर्दिव्यैर्न (नामभिर दिव्यै न) ते संसारिणो नरा:॥25॥
रामं लक्ष्मण-पूर्वजं रघुवरं सीतापतिं सुंदरं।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम॥
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्ति।
वन्दे लोकाभिरामं रघुकुल-तिलकं राघवं रावणारिम॥26॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीताया: पतये नम:॥27॥
श्रीराम राम रघुनन्दन राम राम,
श्रीराम राम भरताग्रज राम राम।
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम॥28॥
श्रीरामचन्द्र-चरणौ मनसा स्मरामि,
श्रीरामचन्द्र-वरणौ वचसा गृणामि।
श्रीरामचन्द्र-चरणौ शिरसा नमामि,
श्रीरामचन्द्र-चरणौ शरणं प्रपद्ये॥29॥
माता रामो मत्पिता रामचन्द्र:,
स्वामी रामो मत्सखा रामचन्द्र:।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं (दयालु: नान्यं),
जाने नैव जाने न जाने॥30॥
दक्षिणे लक्ष्मणो यस्य
वामे च जनकात्मजा।
पुरतो मारुतिर्यस्य तं
वन्दे रघुनंदनम॥31॥
लोकाभिरामं रनरङ्गधीरं
राजीवनेत्रं रघुवंश-नाथम।
कारुण्यरुपं करुणाकरं तं
श्रीरामचन्द्रं शरणं प्रपद्ये॥32॥
मनोजवं मारुत-तुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये॥33॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम।
आरुह्य कविता-शाखां वन्दे वाल्मीकि-कोकिलम॥34॥
आपदाम-पहर्तारं दातारं सर्वसम्पदाम।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम॥35॥
भर्जनं भवबीजानामर्जनं (भवबीजानाम अर्जनं) सुखसम्पदाम।
तर्जनं यमदूतानां रामरामेति गर्जनम॥36॥
रामो राजमणि: सदा विजयते रामं रमेशं भजे,
रामेणाभिहता निशाचरचमू, रामाय तस्मै नम:।
रामान्नास्ति परायणं परतरं रामस्य दासोsस्म्यहं,
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर॥37॥
राम रामेति रामेति रमे रामे मनोरमे।
सहस्त्र नाम तत्तुल्यं रामनाम वरानने॥38॥
इति श्री बुधकौशिक-मुनि-विरचितं श्री राम रक्षास्तोत्रं सम्पुर्णम्।
चरितं रघुनाथस्य शतकोटि-प्रविस्तरम्।
एकैकमक्षरं पुंसां महापातकनाशनम्