Kali Hridaya Stotra

Mahākautūhala dakṣiṇakālī hradaya

mahākautūhala dakṣiṇakālī hradaya stōtram
mahākautūhala dakṣiṇakālī hradaya stōtram

Mahākālōvāca

Mahākautūhalaṁ stōtraṁ hr̥dayākhyaṁ mahōttamam.
Śruṇu priyē mahāgōpyaṁ dakṣiṇāyaḥ śruṇōpitam.
Avācyamapi vakṣyāmi tava prītyā prakāśitaṁ.
An'yēbhyaḥ kuru gōpyaṁ ca satyaṁ ca śailajē.

Dēvyuvāca

Kasmin yugē samutpanna kēna stōtraṁ kr̥taṁ purā.
Tatsarvaṁ kathyatāṁ śambhō dayānidhi mahēśvaraḥ.

Mahākālōvāca

Purāṇa prajāpatē śīrṣacchēdana ca kr̥tāvahan.
Brahmahatyā kr̥tēḥ pāpairbhainravaṁ ca mamāgatam.

Brahmahatyā vināśāya kr̥taṁ stōtraṁ māyāpriyē.
Kr̥tyā vināśakaṁ stōtraṁ brahmahatyāpahārakam.

Viyōga

'Om asya śrī dakṣiṇakālyā hr̥daya stōtra mantrasya śrī mahākāla r̥ṣiruṣṇika japa, śrī kālikā dēvatā, krīṁ bījaṁ, hnīṁ śaktiḥ, namaḥ kīlakaṁ sarvatra sarvapē viniyōgaḥ.

Hr̥dayādi n'yāsa

'Om kraṁ hradayāya namaḥ. 'Om krīṁ śirasē svāhā. 'Om krūṁ śikhāyai vaṣaṭ, 'om kraiṁ kavacāya huṁ, 'om krauṁ nētraya vauṣaṭ, 'om kraḥ astrāya phaṭ.

Dhyāna

'Om dhyāyētkālīṁ mahāmāyāṁ trinētrāṁ bahurūpiṇīṁ.
Caturbhujāṁ lalajjihvāṁ pūrṇacandranibhānavām.

Nīlōtpaladala prakhyāṁ śatrusaṅgha vidāriṇīm.
Naramuṇḍaṁ tathā khaṅgaṁ kamalaṁ varadaṁ tathā.

Vibhrāṁ raktavadanāṁ danṣṭrālīṁ ghōrarūpiṇīṁ.
Aṭṭāṭahāsaniratāṁ sarvadā ca digambaram.
Śavāsana sthita dēvīṁ muṇḍamālā vibhūṣitām.

Atha hradaya stōtram

'Om kālikā ghōra rūpāḍhyāṁ sarvakāma phalapradā.
Sarvadēvastutā dēvī śatrunāśaṁ karōtu mēṁ.

Hnīṁ hnīṁ svarūpiṇī śrēṣṭhā triśulēṣu durlabhā.
Tava snēhānmayā khyātaṁ na dēyaṁ yasya kasyacit.

Atha dhyānaṁ pravakṣyāmi niśāmaya parātmikē.
Yā vijñānamātrēṇa jīvanamuktō bhaviṣyati.

Nāgayajñōpavītāñca candrād'dhakr̥ta śēkharāmam.
Jaṭājūṭāñca san̄cintya mahākāta samīpagām.

Āṇi n'yāsādayaḥ sarvē yē prakurvanti mānavāḥ.
Prāpnuvanti ca tē mōkṣaṁ satyaṁ varānē.

Yantraṁ śruṇu paraṁ dēvyāḥ sarvārtha sid'dhidhārakam.
Gōpyaṁ gōpyaṁ gōpyaṁ mahat.

Trikōṇāṁ pañcakaṁ cāṣṭa kamalaṁ bhūpurānvitam.
Muṇḍa paṅktiṁ ca jvālaṁ ca kālī yantraṁ susid'dham.

Mantraṁ tu pūrva kathitaṁ dhārayasva sadā priyē.
Dēvyā dakṣiṇa kālyāstu nāma mālāṁ niśāmaya.

Kālī dakṣiṇa kālī ca kr̥ṣṇarūpā parātmikā.
Muṇḍamālā viśālākṣī sr̥ṣṭi sanhārikā

sthitīrūpā mahāmāyā yōganidrā bhagatmikā.
Bhagasarpi pānaratā bhagōdyōtā bhāgāṅgajā.

Ādyā sadā navā ghōrā mahātējāḥ karālikā.
Prētavāhā sid'dhilakṣmīranirud'dhā sarasvatī.

Ētāni nāmamālyāni ē paṭhanti dinē.
Tēṣāṁ dāsya dāsō̕haṁ satyaṁ mahēśvari.

'Om kālīṁ kālaharāṁ dēvīṁ kaṅkāla bīja rūpam.
Kālarūpāṁ kalātītāṁ kālikāṁ dakṣiṇā bhajē.

Kuṇḍagōlapriyāṁ dēvīṁ svayambhū kusumē ratām.
Ratipriyāṁ mahāraudrīṁ kālikāṁ praṇamām.

Dūtīpriyāṁ mahādūtīṁ dūtīṁ yōgēśvarīṁ param.
Dūtī yōgōdbhavaratāṁ dūtīrūpāṁ namām.

Krīṁ mantrēṇa jalaṁ japtvā sēcanēca.
Sarvē rōga vinaśyanti nātra kāryā vicāra.

Krīṁ svāhāntairmahāmantraiścandana sādhayēttataḥ.
Tilakaṁ kriyatē prājñairlōkō vaśyō bhavētsadā.

Krīṁ hōṇē hnīṁ mantrajaptaiśca hyakṣataiḥ saptabhiḥ priyē.
Mahābhayavināśa jāyatē nātra sanśayaḥ.

Krīṁ hnīṁ svāhā mantrēṇa śamaśānāgni mantrayēt.
Śatrōrgr̥hē pratikṣiptvā śatrōrmr̥tyurbhaviṣyati.

Hōṇa hnīṁ krīnva uccāṭē puṣpānśōdhya saptadhā.
Ripūṇāṁ caiva cōccāṭaṁ nayatēva na sanśayaḥ.

Ākarṣaṇē ca krīṁ krīṁ japtvākṣatān pratikṣipēt.
Sahastrajōjanasthā śīghramāgacchati priyē.

Krīṁ krīṁ krīṁ hnūṁ hnīṁ hnīṁ ca kajjalaṁ śōdhitaṁ tathā.
Tilakēna jaganmōhaḥ saptadhā mantramācarēta.

Hradayaṁ paramēśāni sarvapāpaharaṁ param.
Aśvamēdhādi yajñāṁ kōṭi kōṭiguṇōttamam.

Kan'yādānadidānāṁ kōṭi kōṭi guṇaṁ phalam.
Dūtī yōgādiyāgānāṁ kōṭi kōṭi phalaṁ smr̥tam.

Gaṅgādi sarva tīrthānāṁ phalaṁ kōṭi guṇaṁ smr̥tam.
Ēkadhā pāṭhamātrēṇa satyaṁ mayōditam.

Kaumārīsvēṣṭarūpēṇa pūjāṁ kr̥tvā vidhānataḥ.
Paṭhētstōtraṁ mahēśāni jīvanamuktaḥ sa ucyatē.

Rajasvalābhagaṁ dr̥ṣṭ‍vādēkāgra mānasaḥ.
Labhatē parama sthāna dēvī lōkāṁ varānē.

Mahāduḥkhē mahārōgē mahāsaṅkaṭē dinē.
Mahābhayē mahāghōrē paṭhētstōtraṁ mahōttamam.
Satyaṁ satyaṁ punaḥ satyaṁ gōpayēnmājāravat.

|| Iti kālīrahasyē śrīkālīhr̥dayamsa māptam ||

The "Kali Hridaya Stotra" is a sacred prayer dedicated to Goddess Kali, a formidable and revered deity in Hinduism. This stotra is chanted or recited by devotees to invoke the blessings, protection, and grace of Goddess Kali.

The term "Hridaya" in the stotra's name means "heart," and this prayer is often considered a heartful expression of devotion and surrender to the fierce yet compassionate Mother Goddess. It is recited to seek her divine guidance, strength, and the removal of obstacles and negativities from one's life.

The Kali Hridaya Stotra is part of the rich tradition of devotional hymns and mantras dedicated to Goddess Kali. Devotees chant it with deep reverence, believing that it connects them with the powerful and transformative energy of the goddess and helps them navigate the challenges of life with courage and faith.

It is very beneficial to get power like Sun, to win in litigation and war. Kali Hridaya Stotra is also beneficial to get rid of Sun related problems. There are some rules which should be followed for Kali Hridaya Stotra.








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं