Tripura Sundari Veda-Pada Stotram

Vēdapādastavaṁ vakṣyē dēvyāḥ priyacikīrṣayā.
Yathāmati matiṁ dēvastnō dantiḥ pracōdayāt.1.

Akiñcitkarmabhyaḥ pratyāhr̥tya kr̥pāvaśāt.
Subrahmaṇyaḥ stutāvasya tannaḥ ṣaṇmukhaḥ pracōdayāt.2.

Akārādikṣakārāntavarṇāvayavaśālinī.
Vīṇāpustakahastā̕vyāt praṇō dēvī sarasvatī.3.

Yā varṇapadavākyārthagadyasvarūpiṇī.
Vāci nr̥ttayatu kṣipraṁ mēdhāṁ dēvī sarasvatī.4.

Upāsyamānā viprēndraiḥ sandhyāsu ca tisr̥ṣvapi.
Sadyaḥ prasīda mē mātaḥ sandhyāvidyē sarasvatī.5.

Mandā nindālōlupā̕haṁ svabhāvāt ētastōtraṁ pūryatē kiṁ mayēti.
Mā tē bhītir'hē mātē tvāśānām ēṣā nētrī rādhasā sūnr̥tānām.6.

Taraṅgabhr̥(/bhru)kuṭīkōṭibhaṅgyā tarjayatē jarām.
Sudhāmāya śubhrāya sindhuna patayē namaḥ.7.

Tasya madhyē maṇidvīpaḥ kalpakārāmabhūṣitaḥ.
Astu mē lalitāvāsaḥ svastidā abhayaṅkaraḥ.8.

Bāman̄jarīniryadvāruṇīpāraṇmadaiḥ.
Dvirēphairvarṇanīya vanānāṁ patayē namaḥ.9.

Tatra vaprāvalīlāganōllaṅghipuram.-Tripura sundarī vēda-pāda stōtram
mātaḥ kautūhalaṁ dadyātsu(/saṁ)hāryaṁ nagaraṁ tava.10.

Makarandajharīmajjanmilindakulasaṅkulam.
Mahāpadmāṭavī vandē yaśā samparīvr̥tām.11.

Tatraivabhimaṇidhōraṇāciḥ (nōrcibhiḥ) vibhavaṁ rōpitaratnaśr̥ṅgam.
Bhajē bhavānīvatansam ādityavarṇā tamasaḥ parastāt.12.

Munibhiḥ svātmalābhaya yaccakraṁ hr̥di sēvyatē.
Tatra paśyāmi bud'dhyā tad akṣarē paramē vyōman.13.

Pañcabrahmayō mañcastatra yō bindumadhyagaḥ.
Tava śivi vāsō̕yamāyuṣmantaṁ karōtu mām.14.

Nānāratnagulucchālīkāntikarmiri(/milī)tōdaram.
Vimr̥śāmi vitāṁ tē̕tiślakṣṇamatilōmaśam.15.

Paryaṅkatalpōpari darśanīyaṁ sabāṇacāpāṅkuśapāśapāṇim.
Aśēṣabhūṣāramaṇīmīḍē trilōcanana nīlakaṇṭhaṁ praśāntam.16.

Jaṭārumāna candrakalālamam udvēlāvaṇyakalābhirāmam.
Kāmēśvaraṁ kāmaśarāsanā cinhaṁ samastakṣiṁ tamasaḥ parastāt.17.

Tatra kāmēśavāmāṅkē khēlanitīmalikuntalām.
Saccidānandalaharīṁ mahālakṣmīmupāsmahē.18.

Cārugōrōcanapaṅkajambalitaghanastanīm.
Namāmi tvāmahaṁ lōkamātaraṁ padmamālinīm.19.

Śivē namanjarakuñjarāsura- pratōlikāmaulimarīcibhiḥ.
Idaṁ tava kṣālanajātasaubhagaṁ caraṇaṁ nō lōkē sudhitāṁ dadhātu.20.

Kalpasyādau kāraṇaśānapi trīn śruṣṭuṁ dēvī trīn'guṇānādanām.
Sēvē nityaṁ śrēyasē bhūsē tvam ajāmēkaṁ lōhitaśuklakr̥ṣṇam.21.

Kēśōdbhūtairadbhutāmōdapūraiḥ āśābr̥ndaṁ sanndramāpūrayantīm.
Tvāmān'ya tvatprasādatsvayambhūḥ asmānamāyī sr̥jatē viśvamētat.22.

Ardhōnmīladyauvanōddāmadarpāṁ divyākalpairarpayantīṁ mayūkhān.- Tripura sundarī vēda-pāda stōtram
dēvi dhātvā purāṇa kaiṭabhāriḥ viśvaṁ bibharti bhuvanasya nābhiḥ.23.

Kahalāraśrīmañjarīpuñjarītiṁ dhikkurvantimamba tē pāṭalimnā.
Mūrtiṁ dhyātvā śāśvatīṁ bhūtimāyan indrō rājā jagatō ya īśē.24.

Dēvatāntaramantraughapaśrīphalabhūtayā.
Jāpastava dēvyantē vidyē vindatē̕mr̥tam.25.

Punskōkilakvāṇakōmalāpaśālini.
Bhadrāṇi kuru mē mātarduritāni parāsuva.26.

Antēvāsinnasti cēttē mumukṣā vakṣyē yuktiṁ muktasarvaiṣaṇasan.
Sadbhyaḥ sākṣāt sundarīṁ jñaptirūpāṁ śrad'dhābhaktijñānayōgādavēhī.27.

Śōḍhān'yāsādidēvaiśca sēvitā cakramadhyagā.
Kāmēśamahiṣī bhūyaḥ ṣōḍaśī śarma yacchatu.28.

Śāntō dāntō dēśikēndraṁ praṇamya tasyādēśāttārakaṁ mantratattvam.
Jānītē cēdamba dhan'yaḥ samānaṁ nātaḥ paraṁ vēdavyaṁ hi kiñcit.29.

Tvamēva kāraṇaṁ kāryaṁ jñānaṁ tvamēva ca.
Tavāmba na vinā kiñcita tvayi sarvaṁ pratiṣṭhitam.30.

Parāgamadrīndrasutē tavāṅghri- sarōjyōramba dadhāmi mūrdhnā.
Alaṅkr̥tavēda(/dēva)vadhūśirōbhi-ryatō viśvā bhuvanāni.31.

Duṣṭān daityān hantukāmāṁ maharṣīn śiṣṭānan'yān pātukāmāṁ karābjaiḥ.
Aṣṭābhistaṁ sāyudhairbhāsamānāṁ durgāṁ dēvīṁ śaraṇamahaṁ prapadyē.32.

Dēvi sarvānavadyāṅgīṁ tvamnā dr̥śya yē kriyāḥ.
Kurvanti niṣphalāstēṣāmadugdhā iva dhēnavaḥ.33.

Nāhaṁ man'yē daivataṁ mān'yatē tvatpādābjādambika kumbhajādyāḥ.
Yē dhyārō bhaktisan̄cittāḥ parāmr̥tā paramucyanti sarvē.34.

Kurvāṇō̕pi durārambhān tava nāmāni śāmbhavi.-Tripura sundarī vēda-pāda stōtram
prajapanēti māyāntam atimr̥tyuṁ taramyaham.35.

Kalyāṇi tvaṁ kundahāsa prakāśaiḥ antardhvāntaṁ nāśayantī kṣaṇēna.
Hantasmākaṁ dhyāyatāṁ tvapadābjam uccatiṣṭha mahatē saubhāgaya.36.

Titīrṣayā bhavambhōdhēr'hyagrīvādayaḥ purā.
Apramatā bhavatpūjāṁ suvidvānsō vitēnirē.37.

Madvanśyā yē durācārā yē ca sanmārgagāminaḥ.
Bhavatyāḥ kr̥payā sarvē suvaryantu yajamānaḥ.38.

Śrīcakrasthānaṁ śāśvataiśvaryadātrīṁ pauṇḍraṁ cāpaṁ puṣpabāṇāndadhānam.
Bandhūkābhāṁ bhāvayāmi trinētrāṁ tāmagnivarṇāṁ tapasā jvalantīm.39.

Bhavānī tava padabjanirnējanapavitritāḥ.
Bhavāmapraśāntyai tāmapō yācāmi bhēṣajam.40.

Cidānandasudhāmbhōdhēstavāndalavō̕sti yaḥ.
Kāraṇēśaistribhiskaṁ tadviśvamupajīvitī.41.

Nō vāgairnaiva pūrtādikr̥tyaiḥ nō vā japyarnō mahadbhistapōbhiḥ.
Nō vā yōgaiḥ klēśakr̥dbhiḥ sumēdhā nicāyyēmāṁ śāntimatyantamēti.42.

Prātaḥ pāhi mahāvidyē madhyāha tu mr̥ḍapriyē.
Sāyaṁ pāhi jagadvandyē punarnaḥ pāhi viśvataḥ.43.

Bandhūkābhairbhānubhirbhāsyantī viśvaṁ śaśvatuṅgapīnastanārdhā.
Agēbdhē(/dhēḥ) sundaritvaṁ prasādā āyuḥ prajāṁ rayimasmāsu dhēhi. 44.

Karṇakarṇaya mē tattvaṁ yā cicchaktiryatē.
Trivadāmi mumukṣuṇāṁ sāṣṭhā paragatiḥ.45.

Vāgdēvīti tvāṁ vadantyamba kēcit lakṣmīrgaurītyēvaman'yē vadanti.
Śaśvanmātaḥ pratyagadvaitarūpāṁ śansanti kēcinnividō janāḥ.46.

Lalitēti sudhāpūramādhurīcōrambikē.-Tripura sundarī vēda-pāda stōtram
tava nāmāsti yattēna jihvā mē madhumattamā.47.

Yē sampannāḥ sādhanaistaiścaturbhiḥ śuśrūṣābhirdēśikaṁ praṇayanti.
Samyagvidvān śud'dhasattvāntarāṇāṁ tēṣāmēvaitāṁ brahmavidyāṁ vadēta.48.

Abhicārādibhiḥ kr̥tyaṁ yaḥ prērayati mayyumē.
Tava huṅkārasantrastā pratyakṣaramr̥cchatu.49.

Jagatpavitrīmāmikam apāharāśu durjjarāmam.
Prasīda mē dayādhunē

kadamuṇamambāyā rūpaṁ cintaya cittamē.
Mun̄ca pāpīyaṁ niṣṭhāṁ mā gr̥dhaḥ kasya svid'dhanam.51.

Bhaṇḍabhaṇḍalayāṁ raktacandanapaṅkilaḥ.
Aṅkuśastava taṁ han'yādyaśca nō dvē(/dvi)ṣatē janaḥ.52.

Rē rē cittatvaṁ vr̥thā śōkasindhau majjasyantarvacmyupāyaṁ vimuktyai.
Dēvyāḥ pādau pūjayaikākṣarēṇa tattē padaṁ saṅgrahēṇa bravīmyōm.53.

Cañcadbālātapajyōtsnākalāmaṇḍalaśālinē.
Aikṣavāya namō mātarbāhubhyāṁ tava dhanvanē.54.

Tāmē anubhava brahmavidyāmupāsē mūrtairvēdaiḥ stūyamānāṁ bhavānīm.
Hanta svātma tatvēna yāṁ muktikāmō matvā dhīrō harṣaśōkau jahāti.55.

Śaraṇa karavāṇyamba caraṇaṁ tava sundari.
Śapē tvatpādukābhyāṁ mē nān'yaḥ panthā ayanāya.56.

Ratnacchatraiścāmaraidarpaṇādyaiḥ cakrēśānīṁ sarvadōpacārayantyaḥ.
Yōgn'yō̕n'yāḥ śuktayaścāṇimādyāḥ uyaṁ pāta svastibhiḥ sadā naḥ.57.

Daridraṁ māṁ vijānīhi sarvajñāsi yataḥ śivē.
Dūridyāśu duritam atha nō vardhyā rayam.58.

Mahēśvarī mahāmantrakūṭatrayakalēbarē.
Kādividyākṣaraśrēṇīmuśantasvāmahē.59.

Mūlādhārādūradhvamantaścarantiṁ bhitattvā granthīnmūrdhni niryatsudhārām.
Paśyantastvāṁ yē ca tr̥ptiṁ labhantē tēṣāṁ śāntiḥ śāśvatī nētarēṣām. 60.

Mahyaṁ druhyanti yē mātaḥ tvad'dhyānāsaktacētasē.-Tripura sundarī vēda-pāda stōtram
tāmba saikairēbhiḥ ava brahmadviṣō.61.

Tvadbhaktānāmamba śāntaiṣaṇānāṁ brahmiṣṭhānāṁ dr̥ṣṭipātēna pūtaḥ.
Pāpiyānapyāvr̥taḥ svarvadhūbhiḥ śōkātigō mōdatē svargalōkē.62.

Santu vidyā jagatsmin sansārabhramahētavaḥ.
Bhajē̕haṁ tvāṁ yayā vidvān vidyā̕mr̥tamaśanutē.63.

Vidvanmukhyaiḥ vidrumābhaṁ viśāla-śrōṇīśiñjanmēkhalākinīkam.
Candrōttaṁ cinmayaṁ vastu kiñcid vid'dhi tvamētannihitaṁ guhayām.64.

Na vismarāmi cinmūrttimikṣukōdaṇḍaśālinīm.
Munayaḥ sanakaprēṣṭhāstāmāhuḥ paramāṁ gatim.65.

Cakṣuḥprēṅkhatprēmakāraṇyadhārāṁ hansa(?)Jyōtsnāpūrahr̥śyakōrāmam.
Yāmāśliṣyanmōdatē dēvadēvaḥ sā nō dēvī suhavā śarma yacchatu.66.

Muñca vañcakatāṁ citta pāmaraṁ cāpi daivatam.
Gr̥hāṇa padamambāyā ētadālambana param.67.

Kā mē bhītiḥ kā dōṣaḥ kiṁ durāpaṁ akṣaraśākōttuṅgaparyaṅkasansthām.
Tattvātītāmacyutānandadātrīṁ dēvīmahaṁ nir'r̥tiṁ vandamānaḥ.68.

Ṭrēnamaṇimyōttsakāntika can̄cukitānanē.
Lalitē tvāṁ sakr̥ṣṇatvā na bibhēti kutaścana.69.

Tāruṇyōttuṅgitakucē lāvaṇyōllāsitēkṣaṇē.
Tavājñaiva kāmādyā māsmānprāpannarāyaḥ.70.

Ākarṇākr̥ṣṭakāmāstrasajjātaṁ tāpamamba mē.
Ācāmatu kaṭākṣastē parjan'yō vr̥ṣṭimāniva.71.

Kurvē garvēṇāpacāranapārān yadyapyamba tatpadābjaṁ tathāpi.
Man'yē baḍē dēvī vidyāvalambaṁ mātēva putraṁ bibhr̥tasvēnam.72.

Yathōpāstikṣirṇa syāttava cakrasya sundari.
Kr̥payā kuru kalyāṇi tathā mē svastirāyuṣi (/śī).73.

Cakraṁ sēvē tāvakaṁ sarvasid'dhyai śrīmanmātaḥ sid'dhayaścanimādyāḥ.
Nityā mudrā śak‍tayaś‍cāṅgadēvyō ismindēvā adhiviśvē niṣēduḥ.74.

Sukumārē sukhākārē sunētrē sūkṣmamadhyamē.
Suprasannā bhava śivē sumr̥ḍīkā sarasvatī.75.

Vidyudvallīkandalīṁ kalpayantīṁ mūrttiṁ sphūrtyā pan̄jaṁ dhāriyantīm.
Dhyāyan hi tvāṁ jāyatē sārvabhaumō viśvā āśāḥ pratanāḥ sañjayan.76.

Avijñāya paraṁ śaktimātaṁ mahēśvarīm.
Ahō patanti nirayēṣu yē kē cātmahanō janāḥ.77.

Sindūrābhais'sundarairanśubr̥ṇaḥ lākṣālakṣmyāṁ majjayantīṁ jaganti.
Hērambāmba tvāṁ hr̥dā lambatē yaḥ tasmai viśaḥ svayamēvānamantē.78.

Tava tattvaṁ vimr̥śatāṁ pratyagadvaitalakṣaṇam.
Cidānandaghanādan'yanēha nānāsti kin̄cana.79.

Kaṇṭhātkuṇḍalinīṁ nītvā sahasrāraṁ śivē tava.
Na punarjāyatē garbhē sumēdhā amr̥tōkṣitaḥ.80.

Tvatpādukanusandhānaprāptasarrvātmatādr̥śi.
Pūrṇāhaṅkr̥timatyasminna karma lipyatē narē.81.

Tavānugrahanirbhinnahr̥dayagranthiradrijē.
Svātmatvēna jaganmatvā tatō na vijuguptē.82.

Kadā vasudalōpētē trikōṇanavakānvitē.
Āvāhyāmi cakrē tvāṁ sūryābhāṁ śriyamēśvarīm.83.

Hramityēkaṁ tāvakaṁ vācakārṇaṁ yajjihvāgrē dēvī jāgarti kiñcita.
Kō vāyaṁ syātkāmastrilōkyāṁ sarvē̕smai dēvāḥ balimāvahanti.84.

Nākastrīṇāṁ kinnarīṇaṁ nr̥pāṇām apyākarṣi cētasā cintanīyam.
Tvatpāṇisthaṁ kuṅkumābhaṁ śivē yaṁ dviṣmastasminpratimuñcāmi pāśam.85.

Nūnaṁ sinhāsanēśvaryāstavājñāṁ śirasā vahan.
Bhayēna pavamānō̕yaṁ sarvā diśō̕nuvidhavati.86.

Trika(/kā)lāḍhyāṁ trihr̥llēkhāṁ dvihansvarabhūṣitam.
Yō japatyamba tē vidyāṁ sō̕kṣaraḥ paramaḥ svarāt.87.

Dāridryābdhau dēvī magnō̕pi śaśvadvācā śōdha nāhamba tvadan'yam.
Tasmādasmadvānchitaṁ pūraitad uṣāsānaktā sudughēva dhēnuḥ.88.

Yō vādyatkāmanākr̥ṣṭataḥ stutvōpāstē dēvī tē cakravidyām.
Kalyāṇanāmālayaḥ kālayōgāt taṁ taṁ lōkaṁ jayatē tānśca kāmān.89.

Sādhakasataṁ kuryādaikyaṁ śrīcakradēhyōḥ.
Tathā dēvātmanōraikyam ētāvadanuśāsanam.90.

Hastāmbhōjaprōllasaccāmarābhyāṁ śrīvāṇībhyāṁ pārśvayōrvijyamānām.
Śrīsāmrājñitvaṁ sadālōkayēṁ sadā sadbhiḥ sēvyamānaṁ niguḍhām.91.

Iṣṭāniṣṭaprāptivicchittihētuḥ stōtuṁ vācāṁ kl̥ptirityēva man'yē.
Tvadrūpaṁ hi svānubhūtaikavēdyaṁ na cakṣuṣā gr̥hyatē nāpi vācā.92.

Harasvaiścaturvargapadaṁ mantraṁ sabindukam.
Dēvyā japata viprēndrā an'ya vācā vimuñcatha.93.

Istē rākācandrabimbāsanasthāṁ pīyūṣābdhiṁ kalpayantīṁ mayūkhaiḥ.
Mūrtiṁ bhaktyā dhyāyatē hr̥tsōjē na tasya rōgō na jarā na mr̥tyuḥ.94.

Tubhyaṁ mātaryō̕ñjaliṁ mūrdhni dhattē mauliśrēṇyā bhūbhujastaṁ namanti.
Yaḥ stautitvāmba cidvallivācā(?) Tandhīrāsaḥ kavayti.95.

Vairiñcau (/cācō) ghairviṣṇurudrēndrabr̥ṇadāḥ durgākālībhairaviśaktisaṅghaiḥ.
Yantrēśitvaṁ vartasē stuyamānā na tatra sūryō bhāti na candrakam.96.

Bhūtyai bhavānī tvāṁ vandē suraḥ śatamakhādayaḥ.
Tvāmān'ya samr̥d'dhāḥ syuḥ ā yē dhāmāni divyāni.97.

Puṣpavatphullatāṭaṅkāṁ pratārādityapāṭalām.
Yastmantaḥ smaratyamba tasya dēvā asanvaśē.98.

Vaśyē vidrumasaṅkāśāṁ vidyāyāṁ viśadaprabhām.
Tvāmmba bhāvēdbhūtai suvarṇāṁ hēmālinīm.99.

Vāmā saṅkēta(/ṅga)gasthāmīśiturdīpyamānāṁ bhūṣābr̥ṇa varṇindurēkhāvatansām.
Istvaṁ paśyan santataṁ (/satataṁ) naiva tr̥ptaḥ tasmai ca dēvī vaṣaḍastu tubhyam.100.

Navanīpavanīvāsalālasōttama(/ramānasē.
Śr̥ṅgāradēvatē mātaḥ śriyaṁ vāsya mē kulē.101.

Yābhaktōbhaktyā vāpi padyavasāna-śrutyā stutyā caitayā stauti yastvām.
Tasya kṣipraṁ tvatprasādēna mātaḥ satyāḥ santu yajamānasya kāmaḥ.102.

Bāliśēna māyā prōktamapi vātsalyaśālinōḥ.
Ānandamādimadampatyōrimā vardhantu vāṅgiraḥ.103.

Mādhurīsaurabhāvāsacāpasāyakadhāriṇīm.
Dēvīṁ dhayāndētsarvakāmārthasid'dhayē.104.

Stōtramētaprajapatastava tripurasundari.
Anudvīkṣya bhayāddūraṁ mr̥tyurdavati pañcamaḥ.105.

Yaḥ paṭhati stutimētāṁ vidyāvantaṁ tamamba dhanavantam.
Kuru dēvī yaśasvantaṁ varcasvantaṁ manuṣyēṣu.106.

Yē śr̥ṇvanti stutimimāṁ tava dēvyanasūyakāḥ.
Tēbhyō dēhī śriyaṁ vidyāmudvarca‍m uttanūbalam.107.

Tvāmēvāhaṁ staumi nityaṁ praṇaumi śrīvidyēśāṁ vacami sañcintayāmi.
Adhyāstē yā viśvamātā virājō hr̥tpuṇḍarīkaṁ virajaṁ viśud'dham.108.

Śaṅkarēṇa racitaṁ stavōttamaṁ yaḥ paṭhējjagati bhaktimānaraḥ.
Tasya sid'dhirtulā bhadvēdruvā sundarī caṁ prasīdati.109.

Rēyata traiva manōmadhyaṁ tatraiva tatraiva tava svarūpam.
Raiyata yatraiva śirō madyaṁ tatraiva padadvayaṁ tē.110.

|| Śrīśaṅkarabhavatpādaviracitaṁ tripurasundarīvēdapādastōtram ||

The Tripura Sundari Veda-Pada Stotram is a sacred hymn dedicated to Goddess Tripura Sundari, also known as Lalita or Shodashi, who is a prominent deity in Hinduism, particularly within the Shakta tradition. This stotram is a powerful devotional composition that praises the goddess and seeks her blessings. 

This stotram beautifully describes the divine form and attributes of Goddess Tripura Sundari, celebrating her beauty and grace. Devotees recite it to seek her blessings, protection, and guidance in their spiritual journey. Tripura Sundari is considered the embodiment of beauty and the ultimate reality, and her worship is believed to lead to spiritual realization and liberation.








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं