Apadunnmoolana Durga Stotram

Lakṣmīśē yōganidrāṁ prabhajati bhujagādhīśatalpē sadarpā- vutpannau dānavau tacchravaṇamalamayāṅgau madhuṁ kaiṭabhaṁ ca |
Dr̥ṣṭvā bhītasya dhātuḥ stutibhirabhinutāṁ āśu tau nāśayantīṁ, durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣapadunmūlanāya ||1||

Yud'dhē nirjitya daityastribhuvanamakhilaṁ yasti dhiṣṇyē- ṣvāsthāpya svān vidhēyān svayamagamadasau śakratāṁ vikramēṇa |
Taṁ sāmātyāptamitraṁ mahiṣamabhinihatyāsyamūrdharuḍhāṁ, durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣapadunmūlanāya ||2||

Viśvōtpattipraṇāśasthitivihr̥tiparē dēvī ghōrāmarāri- vyāghāta trātuṁ kulaṁ naḥ punarapi ca mahāsaṅkaṭēṣvī dr̥śēṣu |
Āvirbhūyāḥ purastāditi caraṇamat sarvagīrvāṇavargāṁ, durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣapadunmūlanāya ||3||

Hantuṁ śumbhaṁ niśumbhaṁ vibudhagaṇanutāṁ hēmaḍōlāṁ himādrā- vārūḍhāṁ vyūḍhadarpān yudhi nihatavantīṁ dhūmradr̥k caṇḍamuṇḍān |
Cāmuṇḍākhyāṁ dadhānaṁ upaśamitamahāraktabījōpasargāṁ, durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣapadunmūlanāya ||4||

Brahmēśaskandanārāyaṇakiṭinarasinhēndraḥ svabhr̥tyāḥ, kr̥tvā niśumbhaṁ jitavibudhagaṇaṁ kaṣṭitāśēṣalōkam |
Ēkībhūyātha śubhaṁ raṇaśirasi nihatyāsthitāṁ attakhaḍagāṁ, durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣapadunamūlanaya ||5||

Utpannā nandajēti svayamavanitalē śubhaman'yaṁ niśumbham, bhrāmaryākhyāruṇākhyā punarapi jananī durgamākhyaṁ nihantum |
Bhīmā śākambharīti truṭitaripubhaṭāṁ raktadantēti jātāṁ, durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣapadunmūlanāya ||6||

Traigun'yānāṁ guṇānāṁ paryāyakalākēli nānavatāraiḥ, trailōkyatrāṇaśīlāṁ danujakulavanīvahnilīlāṁ salīlām |
Dē saccinmayīṁ tānvīṁ śabdamatstrivargāṁ, durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣapadunmūlanāya ||7||

Sinhārūḍhāṁ trinētrāṁ karatalavilasat śaṅkhacakrāsiramyāṁ, bhaktābhīṣṭapradātrīṁ riputhanakarīṁ sarvalōkaikavandyām |
Sarvālaṅkārayuktāṁ śaśiyutamakuṭāṁ śyāmalāṅgīṁ kr̥śāṅgīṁ, durgāṁ dēvīṁ prapadyē śaraṇamahamaśēṣapadunmūlanāya ||8||

Trāyasvāminī tribhuvanajani prārthanā tvayapārthā, pālyantē̕bhyarthanāyāṁ bhagavati śiśavaḥ kinnavanaḥ janan'yā |
Tattubhyaṁ syānnamasyēvanatavibudhāhlādivīkṣāvisargāṁ, durgāṁ dēvīṁ prapadyē śaraṇamaśēṣāpadmunūlanāya ||9||

Ētaṁ santaḥ paṭhantu stavamakhilavipajjālatūlānalābhaṁ, hr̥nmōhadhvāntabhānupratimakhilasaṅkalpadrukalpam |
Daurgaṁ daurgatyaghōrātapatuhinakaraprakhyamanhōgajēndra- śrēṇīpan̄casyadēśyaṁ vipulabhayadakālāhitārkṣyaprabhāvam ||10||

The "Apadunnmoolana Durga Stotram" is a powerful hymn dedicated to Goddess Durga, also known as Devi or Shakti. This stotram is recited by devotees to seek the blessings and protection of Goddess Durga in times of trouble, danger, or adversity. The word "Apadunnmoolana" translates to "remover of difficulties" or "dispeller of troubles," emphasizing the protective and beneficent nature of Goddess Durga.

The stotram typically consists of verses that describe the various forms and attributes of Goddess Durga, praise her divine qualities, and invoke her grace to alleviate difficulties and challenges faced by the devotee. It is believed that by reciting the Apadunnmoolana Durga Stotram with sincerity and devotion, one can receive her divine intervention and guidance during challenging times.

Devotees often turn to this stotram as a source of strength, courage, and protection, especially in moments of crisis or when they require divine assistance to overcome obstacles in their lives. It is an expression of unwavering faith in the protective and nurturing aspect of the divine feminine.

The Apadunnmoolana Durga Stotram is an integral part of the rich tradition of devotional hymns in Hinduism and serves as a means for devotees to connect with Goddess Durga, seeking her divine blessings and guidance to navigate the trials and tribulations of life.








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं