Kurma Stotram

|| Dēvā ucalū ||

Namaṁ tē dēva padaravindaṁ prapannatāpōpaśamatpatram.
Yanmulakētā yatō'in̄jasōrō sansāradukhabahirutkṣipanti.

Dhataryadasminbhava īśa jīvastapatrayēnōpahatā na lajjā.
Ātmānlbhāntē bhāgavanstavāṅghricchāyāṁ sāvidyāmata aśrayēm.

Mārganti yattē mukhapadmaṇī daiśchandaḥ suparanairiṣyayō viviktē.
Yasyaghamarṣōdasarīdvarāyaḥ padaṁ padaṁ tīrthapadam prapannā.

Yacchrad'dhāya śruvatyā ca bhaktyā samr̥jyamānē hradyēvadhārya.
Jñānēna vairāgyābalēna dhīrā varajēma tatē̕ṅghr̥sarōja pīṭhama.

Viśvasya janmasthisanyamarthē kr̥tāvatārasya padāmbujaṁ tē.
Vrajēṁ sarvē śaraṇam yadīśa smr̥taṁ prayācatyabhayaṁ svapunsam.

Yatsanubandhē̕satī dēhagēhē mamāhamityudhudurāgrahānām.
Punsama sudūram vasatōpi pūryaṁ bhajēma tattē bhagavatpadabjam.

Paṇēna tē dēva kathāsudhāyāḥ pravid'dhabhaktyā viṣadaśayā yēḥ.
Vairāgyasāraṁ pratilābhya bōdham yathān̄jasanviyurakuṇṭhādhiṣṇyam.

Tathāparē cātmāsamādhiyōgabalēna jitvā prakr̥tim baliṣṭam.
Tvamēva dhīraḥ puruṣam viṣanti tēṣama śramaḥ syānnā tū sēvē tē.

Tattē vāyaṁ lōkasisirkṣya tvayānuṣṭāstrabhirātmabhiha sma.
Sarvē viyuktaḥ savihāratantram na śakanumastatpratihartvē tē.

Yāvadabālīṁ tējā harama kālē yathā vayam cannamadama yātrā.
Yathōbhayēṣāṁ tamē hi lōkā baliṁ harantō̕nnamadantyanāha.

Tvaṁ na surānāmasī sānvāyana kūṭastha adyāha puruṣāha purāṇaḥ.
Tvaṁ dēvaśaktyāṁ gunākarmayōnau rētastvajyāyana kavimādhē̕jaḥ.

Tatō vayaṁ satpramukha yadarthē bābhuvimātmana karma kintē.
Tvaṁ naha svacakṣuḥ paridēhī śakta dēvakriyārthē yadanugrahanām.

|| Hā śrīmadbhāgavatam kūrmastōtramcā śēvaṭa āhē ||

The Kurma Stotram is a sacred hymn dedicated to Lord Kurma, a form of Lord Vishnu who took the avatar of a tortoise. This stotram is recited by devotees to seek the blessings and protection of Lord Kurma. It is often chanted during rituals, prayers, and meditation dedicated to Lord Vishnu or when seeking guidance and support in times of difficulty.

The Kurma Stotram typically praises the divine attributes and significance of Lord Kurma, highlighting his role in supporting the cosmos during the churning of the cosmic ocean (Samudra Manthan) and his ability to uphold and protect the universe. Devotees recite this stotra to express their devotion, seek spiritual enlightenment, and invoke Lord Kurma's divine presence and blessings in their lives.

As with many stotras and hymns, the Kurma Stotram may have variations in its verses and translations. Devotees often chant this stotra with reverence and faith as a means of deepening their connection with Lord Kurma and the broader spiritual tradition of Hinduism.








Upcoming Festivals & Vrat 2024











The Divine News











Humble request: Write your valuable suggestions in the comment box below to make the website better and share this informative treasure with your friends. If there is any error / correction, you can also contact me through e-mail by clicking here. Thank you.

EN हिं